MP Board 10th Sanskrit Question Paper 2023: कक्षा दसवीं की बोर्ड परीक्षाएं 1 मार्च से शुरू हो गई हैं। विद्यार्थियों का संस्कृत विषय का पेपर 14 मार्च 2023 को होने वाला है। जिसके लिए विद्यार्थी अभ्यास करने हेतु MP Board 10th Sanskrit Question Paper 2023 के मॉडल पेपर की तलाश कर रहे हैं। मॉडल पेपर पिछले साल की परीक्षा में आने वाले पेपर नहीं होते हैं, बल्कि यह मूल परीक्षाओं के प्रश्न पत्र के आधार पर तैयार किए जाने वाले संभावित प्रश्न पत्र होते हैं।
जो विद्यार्थियों की परीक्षा की तैयारी की दृष्टि से बनाए जाते हैं ताकि वे मुख्य परीक्षाओं के लिए बेहतर तैयारी कर सकें। संस्कृत के प्रश्न पत्र में अन्य विषयों की तुलना में ज्यादा लंबे उत्तर नहीं लिखने होते हैं। इनके उत्तर कई बार एक शब्द और एक वाक्य में ही पूर्ण हो जाते हैं, जबकि बिल्कुल प्रश्नों के लिए भी छोटे हैं उत्तर लिखे जाते हैं। ऐसे में अगर ठीक प्रकार से संस्कृत विषय पर ध्यान दिया जाए तो, इसके पेपर की तैयारी करना आसान ही होता है।
MP Board 5th 8th Center List News
MP Board 10th Sanskrit Question Paper 2023
एमपी बोर्ड कक्षा 10वीं का संस्कृत का पेपर 14 मार्च को होने जा रहा है। ऐसे में विद्यार्थियों के संस्कृत विषय के पेपर के अभ्यास हेतु हम मॉडल पेपर MP Board 10th Sanskrit Question Paper 2023 को आज के आर्टिकल के माध्यम से विद्यार्थियों के लिए लाए हैं। संस्कृत भाषा कुछ विद्यार्थियों के लिए बड़ी आसान और रोचक होती है, जबकि कुछ विद्यार्थियों के लिए यह थोड़ा कठिन स्तर की होती है।
विद्यार्थियों के अपने-अपने स्तर के अनुसार उनकी तैयारियां भी भिन्न-भिन्न होती है कुछ विद्यार्थियों को संस्कृत पढ़ने से याद हो जाती है, तो कइयों को लिख-लिखकर अभ्यास करना होता है, क्योंकि इसमें मात्राओं का विशेष ध्यान रखना पढ़ता है। इसके अलावा विद्यार्थी मॉडल प्रश्न पत्र (MP Board 10th Sanskrit Question Paper 2023) को हल करने के साथ पिछले साल के बोर्ड प्रश्न पत्रों की भी सहायता ले सकते हैं।
MP Board 10th Sanskrit Question Paper 2023 Overview
Topic | Details |
Article | MP Board 10th Sanskrit Question Paper 2023 |
Category | MP Board Exam 2023 |
Place | India |
State | Madhya Pradesh |
Class | 10th |
Subject | Sanskrit |
Year | 2023 |
website | mpbse.nic.in |

MP Board class 10th Sanskrit Annual Exam Model Paper 2023
हाई स्कूल मुख्य परीक्षा वर्ष-2023
कक्षा-10वीं
विषय-संस्कृत
समय:-घण्टात्रयम् पूर्णाङ्का:-८०
निर्देशा:
(i) सर्वे प्रश्नाः अनिवार्याः सन्ति।
(ii) प्रश्नानां सम्मुखे अङ्काः प्रदत्ताः।
प्रश्न १. प्रदत्तैः विकल्पैः रिक्तस्थानानि पूरयत्- १x७ = ७
(कृषकः, जननी, धृतवान्, हस्+ शतृ, कुद्धः, क्त्वा, हतः)
(क) हसन् =______+_______।
(ख) धृ + क्तवतु =_______।
(ग) क्रीडित्वा इत्यस्मिन् पदे_____ प्रत्ययः अस्ति।
(घ) हन्+ क्त =________।
(ड़)_______ कृषीबलः तमुत्थापयितुं बहुवारम् यत्नमकरोत्।
(च) कश्चित् ______ बलीवदाभ्यां क्षेत्रकर्षणं कुर्वन्नासीत्।
(छ) अपत्येषु च सर्वेषु _________ ‘तुल्यवत्सला ।
उत्तर- (क) धृतवान्, (ख) हस्+ शतृ, (ग) हतः, (घ) क्त्वा, (ङ) कृषकः, (च) क्रुद्धः, (छ) जननी
प्रश्न २. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन वा लिखत- १x७ = ७
(क) ‘नयनम्’ इत्यस्य एक पर्यायपदं लिखत।
(ख) ‘सलिलम्’ इत्यस्य एक पर्यायपदं लिखत।
(ग) ‘सुलभः’ इत्यस्य विलोमपदं लिखत।
(घ) ‘प्रथमः’ इत्यस्य विलोमपदं किम् ?
(ङ) सर्वदा सर्वकार्येषु का बलवती ?
(च) सदा कः पथ्यः ?
(छ) मनुष्याणां महान् रिपुः कः ?
उत्तर- (क) जलम् (ख) नेत्रम्, (ग) दुर्लभः (घ) द्वितीय:, (ङ) बुद्धि:, (च) व्यायामः, (छ) आलस्यम्।
प्रश्न ३. युग्ममेलनं कुरुत- १x६ = ६
‘अ’ ‘ब’
(क) प्रथमा विभक्तिः (i) कविम्
(ख) द्वितीया विभक्ति: (ii) त्वया
(ग) पष्ठी विभक्तिः (iii) प्राचार्य:
(घ) तृतीया विभक्ति: (iv) रामः
(ङ) ‘प्र’ उपसर्गयुक्तः शब्दः (v) निर्धन:
(च) ‘निर्’ उपसर्गयुक्तः शब्दः (vi) मम्
उत्तर- (क)-> (iv), (ख)-> (i), (ग)-> (vi), (घ)-> (ii), (ङ)-> (iii), (च) -> (v)
प्रश्न ४. शुद्धवाक्यानां समक्ष ‘आम्’ अशुद्धवाक्यानां समक्षं ‘न’ इति लिखत- १x६ = ६
(क) ‘पास्यति’ इत्यस्मिन् पदे लट्लकारः अस्ति।
(ख) ‘अभवत्’ इत्यस्मिन् पदे प्रथमः पुरुषः अस्ति।
(ग) ‘लभन्ते’ अत्र ‘लभ्’ धातुः अस्ति।
(घ) ‘गच्छन्ति’ इत्यस्मिन् रूपे एकवचनम् अस्ति।
(ङ) ‘सर्वदा व्यायामः कर्तव्यः’ इत्यस्य ‘सर्वदा’ अव्ययः अस्ति।
(च) ‘अत्र जीवनं दुर्वहम् अस्ति’ अस्मिन् वाक्ये ‘अस्ति’ पदम् अव्ययम् अस्ति।
उत्तर- (क) न, (ख) आम्, (ग) आम्, (घ) न, (ङ)आम (च) न
प्रश्न ५. उचित विकल्पं चित्वा लिखत- १x६= ६
(क) ‘नास्ति’ इत्यस्य सन्धि विच्छेदम् अस्ति-
(i) न + स्ति
(ii) न अस्ति
(iii) ना + अस्ति
(iv) नो अस्ति
(ख)’भोजन + अन्ते’ इत्यस्य सन्धिः भवति-
(i) भोजनान्ते
(ii) भजनान्ते
(iii) भोजनन्ते
(iv) भाजानान्ते
(ग) समलम्’ इत्यस्मिन् पदे समासः अस्ति-
(i) तत्पुरुषः
(ii) अव्ययीभावः
(iii) कर्मधारयः
(iv) द्विगु:
(घ) यण् सन्धेः उदाहरणम् अस्ति-
(i) केऽपि
(ii) पवनः
(iii) यत्रैव
(iv) इत्यादि
(ड़) ‘पितरौ ‘ इत्यस्मिन् पदे समासविग्रहः भवति-
(i) पिता-माता
(ii) माता-पिता च
(iii) च माता-पिता
(iv) माता च पिता च
(च)’निर्गतः बलः यस्मात् सः’ इत्यस्य समस्तपदं भवति-
(i) निर्गत:
(ii) निर्बल:
(iii) निर्जन:
(iv) निराश्रितः
उत्तर- (क) (ii), (ख) (i), (ग) (iv), (घ) (ii), (ङ) (ii), (च) (iv)।
प्रश्न ६. अधोलिखितयोः प्रश्नयोः एकस्य प्रश्नस्य उत्तरं संस्कृतभाषायाम् पूर्णवाक्येन लिखत- २
(क) कविः किमर्थं प्रकृतेः शरणम् इच्छति ?
(ख) लोके महतो भयात् कः मुच्यते ?
प्रश्न ७. अधोलिखितयोः प्रश्नयोः एकस्य प्रश्नस्य उत्तरं संस्कृतभाषायाम् पूर्णवाक्येन लिखत- २
(क) व्यायामात् किं किमुपजायते ?
(ख) कृषकः किं करोति स्म ?
प्रश्न ८. अधोलिखितयोः प्रश्नयोः एकस्य प्रश्नस्य उत्तरं संस्कृतभाषायाम् पूर्णवाक्येन लिखत- २
(क) माता सुरभिः किमर्थम् अश्रूणि मुञ्चति स्म ?
(ख) केन समः बन्धुः नास्ति ?
प्रश्न ९. अधोलिखितयोः प्रश्नयोः एकस्य प्रश्नस्य उत्तरं संस्कृतभाषायां पूर्णवाक्येन लिखत- २
(क) कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते ?
(ख) बुद्धिमती केन उपेता पितुगृहं प्रति चलिता ?
प्रश्न १०. अधोलिखितयोः प्रश्नयोः एकस्य प्रश्नस्य उत्तरं संस्कृतभाषायां पूर्णवाक्येन लिखत- २
(क) इन्द्र: दुर्बलवृषभस्य कष्टानि अपाकर्तुं किं कृतवान् ?
(ख) प्रसृते निशान्धकारे स किम् अचिन्तयत् ?
प्रश्न ११. अधोलिखितयोः प्रश्नयोः एकस्य प्रश्नस्य उत्तरं संस्कृतभाषायां पूर्णवाक्येन लिखत- २
(क) केषां विस्फोटैरपि भूकम्पो जायते ?
(ख) नराणां प्रथमः शत्रुः कः ?
प्रश्न १२. अधोलिखितस्य एकस्य वाच्यपरिवर्तनं कुरुत- २
(क) मोहनेन पाठ: पठ्यते ।
(ख) काक: पिकस्य संततिं पालयति ।
प्रश्न १३. ‘कः कं प्रति कथयति’ एकस्य उत्तरं लिखत- २
(क) भवान् कुतः भयात् पलायितः ?
(ख) विरम विरम आत्मश्लाघाया।
प्रश्न १४. अधोलिखितस्य एकस्य स्थलूपदमाधृत्य प्रश्ननिर्माणं कुरुत- २
(क) त्वं मानुषात् विभेषि।
(ख) सुराधिपः ताम् अपृच्छत्।
प्रश्न १५. अधोलिखितस्य एकस्य अशुद्धकारकवाक्यस्य शुद्धिः करणीया- २
(क) मम दुग्धं रोचते।
(ख) गणेशः नमः ।
प्रश्न १६. अधोलिखितस्य गद्यांशस्य प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत- १x३=
विचित्रा दैवगतिः । तस्यामेव रात्रौ तस्मिन् गृहे कश्चन चौरः गृहाभ्यन्तरं प्रवष्टिः । तत्र निहितामेकां
मञ्जूषाम् आदाय पलायितः । चौरस्य पादध्वनिना प्रबुद्धोऽतिथिः चौरशङ्कया तमन्वधावत् अगृह्णाच्च, परं विचित्रमघटत चौरः एव उच्चैः क्रोशितुमारभत “चौरोऽयं चौरोऽयम्” इति। तस्य तारस्वरेण प्रबुद्धाः ग्रामवासिनः स्वगृहाद् निष्क्रम्य तत्रागच्छन् वराकमतिथिमेव च चौरं मत्वाऽभर्त्सयन्। यद्यपि ग्रामस्य आरक्षी एवं चौर आसीत्। तत्क्षणमेव रक्षापुरुषः तम् अतिथिं चौरोऽयम् इति प्रख्याप्य कारागृहे प्राक्षिपत् ।
प्रश्न – (क) विचित्रा का ?
(ख) तस्मिन् गृहे कः प्रविष्टः ?
(ग) चौरस्य पादध्वनिना कः प्रबुद्धः अभवत्?
अथवा
ज्वालामुखपर्वतानां विस्फोटैरपि भूकम्पो जायत इति कथयन्ति भूकम्पविशेषज्ञाः । पृथिव्याः गर्भे विद्यमानोऽग्निर्यदा खनिजमृत्तिकाशिलादिसञ्चयं क्वथयति तदा तत्सर्वमेव लावारसताम् उपेत्य दुर्वारगत्या समाविशन्ति । निहन्यन्ते च विवशाः प्राणिनः । ज्वालामुद्रिरन्त एते पर्वता अपि भीषणं भूकम्पं जनयन्ति । धरां पर्वतं वा विदार्य वहिर्निष्क्रामति । धूमभस्मावृतं जायते तदा गगनम् । सेल्सियश-ताप मात्राया अष्टशताङ्कतामुपगतो ऽयं लावारसो यदा नदीवेगेन प्रवहति तदा पार्श्वस्थग्रामा नगराणि वा तदुदरे क्षणेनैव
प्रश्न- (क) भूकम्पः कथं जायते
(ख) तदा गगनं कीदृशं जायते ?
(ग) के निहन्यन्ते ?
प्रश्न १७. अधोलिखितस्य पद्यांशस्य प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत- १×३=३
दुर्वहमत्र जीवितं जातं प्रकृतिरेव शरणम् ।
शुचि-पर्यावरणम् ॥
महानगरमध्ये चलदनिश कालायसचक्रम् ।
मनः शोषयत् तनुः पेषयद् भ्रमति सदा वक्रम् ॥ दुर्दान्तैर्दशनैरमुना स्यान्नैव जनग्रसनम् । शुचि_____।
प्रश्न – (क) अत्र जीवनं कथम् ?
(ख) किम् एव शरणम् ?
(ग) कुत्र चलदनिशं कालायसचक्रम् ?
अथवा
व्यायामो हि सदा पथ्यो बलिनां स्निग्धभोजिनाम्।
सच शीते वसन्ते च तेषां पथ्यतमः स्मृतः ॥
प्रश्न- (क) कः सदा पथ्यः ?
(ख) व्यायामो हि सदा कथं बलिनाम् ?
(ग) स्निग्धभोजिनां कः सदा पथ्यः ?
प्रश्न १८. अधोलिखितस्य नाट्यांशस्य प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत- १×३=३
पिकः – अलम् अलम् अतिविकत्थनेन किं विस्मर्यते यत्-
काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः वसन्तसमये प्राप्ते काकः काकः पिकः पिकः ।।
काकः- रे परभृत्! अहं यदि तव संततिं न पालयामि तहि कुत्र स्युः पिकाः ? अतः अहम् एव करुणापर पक्षिसम्राट् काकः।
गज:- समीपतः एवागच्छन् अरे ! अरे ! सर्व सम्भाषणं शृण्वन्नेवाहम् अत्रागच्छम् अहं विशालकाय, बलशाली, पराक्रमी च। सिंहः वा स्यात् अथवा अन्यः कोऽपि, वन्यपशून तु तुदन्तं जन्तुमर्ह स्वशुण्डेन पोथयित्वा मारयिष्यामि । किमन्यः कोऽप्यस्ति एतादृशः पराक्रमी।अतः अहमेव योग्यः वनराजपदाय।
प्रश्न- (क) काकः कीदृशः पिकः कीदृश: ?
(ख) कदा काकः काकः पिकः पिकः ?
(ग) शृण्वन’ इत्यस्य पदस्य प्रकृतिं प्रत्ययं च पृथक् कुरुत ।
अथवा
वनस्य दृश्यं समीपे एवैका नदी वहति। एकः सिंहः सुखेन विश्राम्यते तदैव एकः वानरः आगत्य तस्य पुच्छं धुनाति। क्रुद्धः सिंहः तं प्रहर्तुमिच्छति परं वानरस्तु कूर्दित्वा वृक्षमारूढः । तदैव अन्यास्मात् वृक्षात् अपरः वानरः सिंहस्य कर्णमाकृष्य पुनः वृक्षोपरि आरोहति। एवमेव वानराः वारं वारं सिंह तुदन्ति । कुद्धः सिंहः इतस्ततः धावति, गर्जति परं किमपि कर्तुमसमर्थः एव तिष्ठति। वानराः हसन्ति वृक्षोपरि च विविधाः पक्षिणः अपि सिंहस्य एतादृशीं दशां दृष्ट्वा हर्षमिश्रितं कलरवं कुर्वन्ति ।
प्रश्न- (क) कः सुखेन विश्राम्यते ?
(ख) कः आगत्य सिंहस्य पुच्छं धुनाति ?
(ग) ‘वृक्षोपरि’ इत्यस्य पदस्य समासविग्रहं कुरुत ।
प्रश्न १९. प्रदत्तैः शब्दैः त्रयाणां रिक्तस्थानानां पूर्तिः करणीया- १×३=३
(अत्र, अहिभुक्, एव, स्थितप्रज्ञः, मेध्यामेध्यभक्षक:, यथासमया)
(क) पर्यावरणस्य संरक्षणम् _____प्रकृतेः आराधना ।
(ख) काकः______ भवति ।
(ग) मयूरः______ इति नाम्नाऽपि ज्ञायते ।
(घ) सर्वेषामेव महत्त्वं विद्यते ______।
(ड़)_____ जीवनं दुर्वहम् अस्ति।
(च) वक: अविचलः______ इव तिष्ठति ।
उत्तर- (क) एव, (ख) मेध्यामेध्यभक्षकः, (ग) अहिभुक, (घ) यथासमयम्, (ङ) अत्र, (च) स्थितप्रज्ञः ।
प्रश्न २०. प्रश्नपत्रे समागतान् श्लोकान् विहाय स्वपाठ्यपुस्तकात् कण्ठस्थीकृतं सुभाषितद्वयं लिखत । ४
प्रश्न २१. स्वप्राचार्यस्य कृते पञ्चदिवसानाम् अवकाशार्थम् एकं प्रार्थनापत्रं संस्कृतभाषायां लिखत । ४
अथवा
मित्राय स्वाध्ययनस्य वर्णयन् एकं पत्रं संस्कृतभाषायां लिखत ।
प्रश्न २२.अधोलिखितम् अपठित गद्यांश सम्यक् पठित्वा प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत्- ४
शरीरं धर्मस्य प्रथमं साधनम् अस्ति – ‘शरीरमाद्यं खलु धर्मसाधनम्’। शरीरस्य आरोग्यं व्यायामेन सिध्यति । यः व्यायामं करोति तस्य प्राणशक्तेः आपद: स्वयमेव दूरं गच्छन्ति। व्यायामेन शरीरे शुद्ध रक्तसञ्चारः भवति । इन्द्रियाणि सुस्थानि स्वस्थानि च भवन्ति । जठराग्निः दीप्तः भवति । परिवृद्धम् उदरं सङ्कोचं गच्छति । मस्तिष्क उर्वरं भवति । अस्मिन् लोके जनैः क्योऽनुसारं कोऽपि व्यायामः अवश्यः करणीयः ।
प्रश्न- (i) धर्मस्य प्रथमं साधनं किम् अस्ति ?
(ii) कीदृशम् उदर व्यायामेन सङ्कोचं गच्छति ?
(iii) अस्य गद्यांशस्य समुचितं शीर्षक लिखत ।
(iv) ‘कोऽपि ‘ पदस्य सन्धिविच्छेदः कुरुत ।
अथवा
संस्कृतभाषा अस्माकं देशस्य प्राचीनतमा भाषा अस्ति। प्राचीनकाले सर्व एव भारतीयाः संस्कृतभाषया एवं व्यवहारं कुर्वन्ति स्म। कालान्तरे विविधाः प्रान्तीया भाषा प्रचलिताः अभवन् किन्तु संस्कृतस्य महत्वम् अद्यापि अक्षुण्णं वर्तते। सर्वे प्राचीनग्रन्थाः चत्वारो वेदाश्च संस्कृतभाषायामेव सन्ति। संस्कृतभाषा भारतराष्ट्रस्य
एकतायाः आधारः अस्ति।
प्रश्न- (i) उपर्युक्त गद्यांशस्य उचितं शीर्षक लिखत ।
(ii) अस्माकं देशस्य प्राचीनतमा भाषा का ?
(iii) सर्वे वेदग्रन्थाः कस्याम् भाषायां सन्ति ?
(iv) भारतराष्ट्रस्य एकतायाः आधारः कः ?
प्रश्न २३. अधोलिखितेषु एकं विषयं स्वीकृत्य शतशब्देषु संस्कृतभाषायां निबन्धं लिखत- ४
(i) संस्कृतभाषायाः महत्त्वम्
(ii) अस्माकं देश
(iii) सदाचारः
(iv) महाकवि: (कालिदासः)
FAQs related to MP Board 10th Sanskrit Question Paper 2023
एमपी बोर्ड कक्षा दसवीं दसवीं का पेपर कब होगा?
एमपी बोर्ड कक्षा दसवीं दसवीं का पेपर 14 मार्च 2023 को होगा।
एमपी बोर्ड कक्षा बारहवीं का राजनीतिक विज्ञान का पेपर कब है?
एमपी बोर्ड कक्षा बारहवीं का राजनीतिक विज्ञान का पेपर 15 मार्च 2023 को है।
Paper Pdf | Download Here |
Official Website | mpbse.nic.in |
Join Whatsapp Group | Click Here |
PH Home Page | physicshindi.com |